Srivasastkam ( Asrayami Sri Srivasam Tam Adyam )

Asrayami Sri Srivasam Tam Adyam

(1)
āśrayāmi śrī-śrīvāsaḿ tam ādyaḿ paṇḍitaḿ mudā
śuklāmbara-dharaḿ gauraḿ gaura-bhakti-pradāyakam

(2)
śrī-gaurasya navadvīpa-līlā-kīrtana-sampadi
yaḥ pradānatayā khyātaḥ sa śrīvāso gatir mama

(3)
śrī-gaurā-kīrtanānando putra-śāko’pi nāspṛśat
yaḿ śrīvāsaḿ bhakta-rājaḿ taḿ namāmi punaḥ punaḥ

(4)
ādau vāsastu śrī-haṭṭe bhāgirathyās taṭe tataḥ
kumara-haṭṭe yasyāsīt sa me gaura-gatir gatiḥ

(5)
śrīvāsaḥ śrīpatiś caiva śrīnidhiś ceti sattamaḥ
śrīvāsa-bhrātaro jñeyāḥ śrīvāsaḿ naumi tad varam

(6)
purā nārada-rūpeṇa hari-nāma-sudhā-jharaiḥ
yo jagat plāvayām āsa sa śrīvāso’dhunā gatiḥ

(7)
yat-patnī mālinī-devī śrī-gaurāńgam atoṣaYat
sva-hasta-pakka-bhaktādyaiḥ sa śrīvāso gatir mama

(8)
pativad gaurāńga-gatir mālinī gauḍa-viśrutā
tat-pāda-padma-savidhe praṇatir me sahasrasaḥ

(9)
śrī-caitanya-priyatamaḿ vande śrīvāsa-paṇḍitam
yat kāruṇya-kaṭākṣeṇa śrī-gaurāńge ratir bhavet

TRANSLATION

1) I take shelter of Sri Srivasa and the joyful pandits led by him He is clad in white cloth, has a golden complexion, and is the giver of devotion for Gaura.

2) Who is famous for being absorbed in kirtan in Sri Gaura’s Navadvipa-lila, this Srivasa is my goal.

3) Who was unaffected, as his son died amidst Sri Gaura’s bliss of kirtan To this Srivasa, the king among the devotees, I offer obeisances again and again.

4) Who first lived in Sri Hatta on the banks of Bhagirathi, and then in Kumara-hatta, he is the goal of my Gaura’s way.

5) To the one who was the foremost among Srivasa, Sripati and Srinidhi, to Srivasa, the eldest of the brothers, I offer my obeisances.

6) Who was a river of the nectar of harinama in the past in Narada’s form, and who makes the world swim in it This Srivasa is now my goal.

7) Whose wife, Malini Devi, pleased Sri Gauranga by cooking for the devotees with her own hands This Srivasa is my goal.

8) Malini attained Gaura as her master, so it is said in the Gauda At her lotus feet, I offer obeisances a thousand-fold.

9) Obeisances to Srivasa Pandit, the dearest of Sri Caitanya’s, with whose compassionate glance love for Sri Gauranga awakens.

Bookmark the permalink.

Comments are closed.