जय श्रीराधे गिरिवरधारि
Happy Sri Radhastami
CC Ādi 4.82
গোবিন্দানন্দিনী, রাধা, গোবিন্দমোহিনী ।
গোবিন্দসর্বস্ব, সর্বকান্তা–শিরোমণি ॥ ৮২ ॥
govindānandinī rādhā, govinda-mohinī
govinda-sarvasva, sarva-kāntā-śiromaṇi
Translation
Rādhā is the one who gives pleasure to Govinda, and She is also the enchantress of Govinda. She is the be-all and end-all of Govinda, and the crest jewel of all His consorts.
Śrī Caitanya-caritāmṛta, Ādi-līlā, Chapter 4.85-87
কৃষ্ণময়ী—কৃষ্ণ যার ভিতরে বাহিরে ।
যাঁহা যাঁহা নেত্র পড়ে তাঁহা কৃষ্ণ স্ফুরে ॥
kṛṣṇa-mayī — kṛṣṇa yāra bhitare bāhire
yāṅhā yāṅhā netra paḍe tāṅhā kṛṣṇa sphure
“Kṛṣṇa-mayī” means “one whose within and without are Lord Kṛṣṇa.” She sees Lord Kṛṣṇa wherever She casts Her glance.
কিম্বা, প্রেমরসময় কৃষ্ণের স্বরূপ ।
তাঁর শক্তি তাঁর সহ হয় একরূপ ॥
kimvā, prema-rasa-maya kṛṣṇera svarūpa
tāṅra śakti tāṅra saha haya eka-rūpa
Or “kṛṣṇa-mayī” means that She is identical with Lord Kṛṣṇa, for She embodies the mellows of love. The energy of Lord Kṛṣṇa is identical with Him.
কৃষ্ণবাঞ্ছা–পূর্তিরূপ করে আরাধনে ।
অতএব ‘রাধিকা’ নাম পুরাণে বাখানে ॥
kṛṣṇa-vāñchā-pūrti-rūpa kare ārādhane
ataeva ‘rādhikā’ nāma purāṇe vākhāne
Her worship [ārādhana] consists of fulfilling the desires of Lord Kṛṣṇa. Therefore the Purāṇas call Her Rādhikā.